Saturday, July 01, 2017

sarasvatī dvādaśa nāma stotraṁ

॥ सरस्वती द्वादश नाम स्तोत्रं॥

सरस्वती त्वयं दृष्ट्वा वीणा पुस्तक धारिणी।
हंस वाह समायुक्ता विद्या दानकरी मम॥ १॥
प्रथमं भारती नाम द्वितीयं च सरस्वती।
तृतीयं शारदा देवी चतुर्थं हम्सवाहनी॥ २॥
पञ्चमं जगती ख्यातं षष्टमं वागीश्वरी तथा।
कौमारी सप्तमं प्रोक्तं अष्टमं ब्रह्मचारिणी॥ ३॥
नवमं बुद्धिदात्री च दशमं वर दायिनी।
एकादशं क्षुद्रघंटा द्वादशं भुवनेश्वरी॥ ४॥

ब्राह्मी द्वादश नामानि त्रिसंध्यं यः पठेन्नरः।
सर्व सिद्धि करी तस्य प्रसन्ना परमेश्वरी। 
सा मे वसतु जिह्वाग्रे ब्रह्म रूपा सरस्वती॥

॥ इति सरस्वती द्वादश नाम स्तोत्रं समाप्तं॥
|| sarasvatī dvādaśa nāma stotraṁ ||

sarasvatī tvayaṁ dṛṣṭvā vīṇā pustaka dhāriṇī |
haṁsa vāha samāyuktā vidyā dānakarī mama || 1 ||
prathamaṁ bhāratī nāma dvitīyaṁ ca sarasvatī |
tṛtīyaṁ śāradā devī caturthaṁ hamsavāhanī || 2 ||
pañcamaṁ jagatī khyātaṁ ṣaṣṭamaṁ vāgīśvarī tathā |
kaumārī saptamaṁ proktaṁ aṣṭamaṁ brahmacāriṇī || 3 ||
navamaṁ buddhidātrī ca daśamaṁ vara dāyinī |
ekādaśaṁ kṣudraghaṁṭā dvādaśaṁ bhuvaneśvarī || 4 ||

brāhmī dvādaśa nāmāni trisaṁdhyaṁ yaḥ paṭhennaraḥ |
sarva siddhi karī tasya prasannā parameśvarī | 
sā me vasatu jihvāgre brahma rūpā sarasvatī ||

|| iti sarasvatī dvādaśa nāma stotraṁ samāptaṁ ||



.. sarasvatii dvaadasha naama stotraM ..

sarasvatii tvayaM dR^iShTvaa viiNaa pustaka dhaariNii .
haMsa vaaha samaayuktaa vidyaa daanakarii mama .. 1 ..
prathamaM bhaaratii naama dvitiiyaM cha sarasvatii .
tR^itiiyaM shaaradaa devii chaturthaM hamsavaahanii .. 2 ..
pa~nchamaM jagatii khyaataM ShaShTamaM vaagiishvarii tathaa .
kaumaarii saptamaM proktaM aShTamaM brahmachaariNii .. 3 ..
navamaM buddhidaatrii cha dashamaM vara daayinii .
ekaadashaM kShudraghaMTaa dvaadashaM bhuvaneshvarii .. 4 ..

braahmii dvaadasha naamaani trisaMdhyaM yaH paThennaraH .
sarva siddhi karii tasya prasannaa parameshvarii . 
saa me vasatu jihvaagre brahma ruupaa sarasvatii ..

.. iti sarasvatii dvaadasha naama stotraM samaaptaM ..


Brihaspati Gayatri, Vishwamitra/Gaathina Rishi Rig Veda 6.62.6